||Sundarakanda ||

|| Sarga 66||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍa.
atha ṣaṭṣaṣṭitamassargaḥ||

ēvamuktō hanumatā rāmō daśarathātmajaḥ|
taṁ maṇiṁ hr̥dayē kr̥tvā prarurōda salakṣmaṇaḥ||1||

taṁ tu dr̥ṣṭvā maṇiśrēṣṭhaṁ rāghavaḥ śōkakarśitaḥ|
nētrābhyāṁ aśrupūrṇābhyāṁ sugrīvamidamabravīt||2||

yathaiva dhēnuḥ sravati snēhāt vatsasya vatsalā|
tathā mamāpi hr̥dayaṁ maṇiratnasya darśanāt||3||

maṇiratnamidaṁ dattaṁ vaidēhyāḥ śvaśurēṇa mē|
vadhūkālē yathābaddhaṁ adhikaṁ mūrdhni śōbhatē ||4||

ayaṁ hi jalasaṁbhūtō maṇi sajjanapūjitaḥ|
yajñē paramatuṣṭēna dattaḥ śakrēṇa dhīmatā||5||

imaṁ dr̥ṣṭvā maṇiśrēṣṭhaṁ yathā tātasya darśanam|
adyāssmyavagataḥ saumya vaidēhasya tathā vibhōḥ||6||

ayaṁ hi śōbhatē tasyāḥ priyayā mūrdhni mē maṇiḥ|
asyādya darśanē nāhaṁ prāptāṁ tāṁ iva ciṁtayē||7||

kimahā sītā vaidēhī brūhi saumya punaḥ punaḥ|
pipāsumiva tōyēna siṁcaṁtī vākyavāriṇā||8||

itastu kiṁ duḥkhataraṁ yadimaṁ vārisaṁbhavam|
maṇiṁ paśyāmi saumitrē vaidēhī māgataṁ vinā||9||

ciraṁ jīvati vaidēhī yadi māsaṁ dhariṣyati|
kṣaṇaṁ saumya na jīvēyaṁ vinā tā masitēkṣaṇā||10||

naya māmapi taṁ dēśaṁ yatra dr̥ṣṭā mamapriyā|
na tiṣṭhēyaṁ kṣaṇamapi pravr̥tti mupalabhya ca||11||

kathaṁ sā mama suśrōṇī bhīru bhīrussatī sadā|
bhayāvahānāṁ ghōrāṇāṁ madhyē tiṣṭhati rakṣasām||12||

śāradaḥ timirōnmuktō nūnaṁ caṁdra ivāṁbudaiḥ|
āvr̥taṁ vadanaṁ tasyā na virājati rākṣasaiḥ||13||

kimāhā sītā hanumaṁstattvataḥ katha yādya mē|
ētēna khalu jīviṣyē bhēṣajē nāturō yathā||14||

madhurā madhurālāpā ki māha mama bhāminī|
madvihīnā varārōhā hanuman kathayasva mē||15||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ṣaṭṣaṣṭitamassargaḥ||

|| Om tat sat ||